Declension table of kuṇṭhiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhiṣyan | kuṇṭhiṣyantau | kuṇṭhiṣyantaḥ |
Vocative | kuṇṭhiṣyan | kuṇṭhiṣyantau | kuṇṭhiṣyantaḥ |
Accusative | kuṇṭhiṣyantam | kuṇṭhiṣyantau | kuṇṭhiṣyataḥ |
Instrumental | kuṇṭhiṣyatā | kuṇṭhiṣyadbhyām | kuṇṭhiṣyadbhiḥ |
Dative | kuṇṭhiṣyate | kuṇṭhiṣyadbhyām | kuṇṭhiṣyadbhyaḥ |
Ablative | kuṇṭhiṣyataḥ | kuṇṭhiṣyadbhyām | kuṇṭhiṣyadbhyaḥ |
Genitive | kuṇṭhiṣyataḥ | kuṇṭhiṣyatoḥ | kuṇṭhiṣyatām |
Locative | kuṇṭhiṣyati | kuṇṭhiṣyatoḥ | kuṇṭhiṣyatsu |