Declension table of ?cukuṇṭhvas

Deva

NeuterSingularDualPlural
Nominativecukuṇṭhvat cukuṇṭhuṣī cukuṇṭhvāṃsi
Vocativecukuṇṭhvat cukuṇṭhuṣī cukuṇṭhvāṃsi
Accusativecukuṇṭhvat cukuṇṭhuṣī cukuṇṭhvāṃsi
Instrumentalcukuṇṭhuṣā cukuṇṭhvadbhyām cukuṇṭhvadbhiḥ
Dativecukuṇṭhuṣe cukuṇṭhvadbhyām cukuṇṭhvadbhyaḥ
Ablativecukuṇṭhuṣaḥ cukuṇṭhvadbhyām cukuṇṭhvadbhyaḥ
Genitivecukuṇṭhuṣaḥ cukuṇṭhuṣoḥ cukuṇṭhuṣām
Locativecukuṇṭhuṣi cukuṇṭhuṣoḥ cukuṇṭhvatsu

Compound cukuṇṭhvat -

Adverb -cukuṇṭhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria