Declension table of cukuṇṭhvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuṇṭhvat | cukuṇṭhuṣī | cukuṇṭhvāṃsi |
Vocative | cukuṇṭhvat | cukuṇṭhuṣī | cukuṇṭhvāṃsi |
Accusative | cukuṇṭhvat | cukuṇṭhuṣī | cukuṇṭhvāṃsi |
Instrumental | cukuṇṭhuṣā | cukuṇṭhvadbhyām | cukuṇṭhvadbhiḥ |
Dative | cukuṇṭhuṣe | cukuṇṭhvadbhyām | cukuṇṭhvadbhyaḥ |
Ablative | cukuṇṭhuṣaḥ | cukuṇṭhvadbhyām | cukuṇṭhvadbhyaḥ |
Genitive | cukuṇṭhuṣaḥ | cukuṇṭhuṣoḥ | cukuṇṭhuṣām |
Locative | cukuṇṭhuṣi | cukuṇṭhuṣoḥ | cukuṇṭhvatsu |