Declension table of kuṇṭhayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayiṣyat | kuṇṭhayiṣyantī kuṇṭhayiṣyatī | kuṇṭhayiṣyanti |
Vocative | kuṇṭhayiṣyat | kuṇṭhayiṣyantī kuṇṭhayiṣyatī | kuṇṭhayiṣyanti |
Accusative | kuṇṭhayiṣyat | kuṇṭhayiṣyantī kuṇṭhayiṣyatī | kuṇṭhayiṣyanti |
Instrumental | kuṇṭhayiṣyatā | kuṇṭhayiṣyadbhyām | kuṇṭhayiṣyadbhiḥ |
Dative | kuṇṭhayiṣyate | kuṇṭhayiṣyadbhyām | kuṇṭhayiṣyadbhyaḥ |
Ablative | kuṇṭhayiṣyataḥ | kuṇṭhayiṣyadbhyām | kuṇṭhayiṣyadbhyaḥ |
Genitive | kuṇṭhayiṣyataḥ | kuṇṭhayiṣyatoḥ | kuṇṭhayiṣyatām |
Locative | kuṇṭhayiṣyati | kuṇṭhayiṣyatoḥ | kuṇṭhayiṣyatsu |