Declension table of ?kuṇṭhayiṣyat

Deva

NeuterSingularDualPlural
Nominativekuṇṭhayiṣyat kuṇṭhayiṣyantī kuṇṭhayiṣyatī kuṇṭhayiṣyanti
Vocativekuṇṭhayiṣyat kuṇṭhayiṣyantī kuṇṭhayiṣyatī kuṇṭhayiṣyanti
Accusativekuṇṭhayiṣyat kuṇṭhayiṣyantī kuṇṭhayiṣyatī kuṇṭhayiṣyanti
Instrumentalkuṇṭhayiṣyatā kuṇṭhayiṣyadbhyām kuṇṭhayiṣyadbhiḥ
Dativekuṇṭhayiṣyate kuṇṭhayiṣyadbhyām kuṇṭhayiṣyadbhyaḥ
Ablativekuṇṭhayiṣyataḥ kuṇṭhayiṣyadbhyām kuṇṭhayiṣyadbhyaḥ
Genitivekuṇṭhayiṣyataḥ kuṇṭhayiṣyatoḥ kuṇṭhayiṣyatām
Locativekuṇṭhayiṣyati kuṇṭhayiṣyatoḥ kuṇṭhayiṣyatsu

Adverb -kuṇṭhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria