Declension table of ?cukuṇṭhvas

Deva

MasculineSingularDualPlural
Nominativecukuṇṭhvān cukuṇṭhvāṃsau cukuṇṭhvāṃsaḥ
Vocativecukuṇṭhvan cukuṇṭhvāṃsau cukuṇṭhvāṃsaḥ
Accusativecukuṇṭhvāṃsam cukuṇṭhvāṃsau cukuṇṭhuṣaḥ
Instrumentalcukuṇṭhuṣā cukuṇṭhvadbhyām cukuṇṭhvadbhiḥ
Dativecukuṇṭhuṣe cukuṇṭhvadbhyām cukuṇṭhvadbhyaḥ
Ablativecukuṇṭhuṣaḥ cukuṇṭhvadbhyām cukuṇṭhvadbhyaḥ
Genitivecukuṇṭhuṣaḥ cukuṇṭhuṣoḥ cukuṇṭhuṣām
Locativecukuṇṭhuṣi cukuṇṭhuṣoḥ cukuṇṭhvatsu

Compound cukuṇṭhvat -

Adverb -cukuṇṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria