Declension table of ?kuṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativekuṇṭhayitavyaḥ kuṇṭhayitavyau kuṇṭhayitavyāḥ
Vocativekuṇṭhayitavya kuṇṭhayitavyau kuṇṭhayitavyāḥ
Accusativekuṇṭhayitavyam kuṇṭhayitavyau kuṇṭhayitavyān
Instrumentalkuṇṭhayitavyena kuṇṭhayitavyābhyām kuṇṭhayitavyaiḥ kuṇṭhayitavyebhiḥ
Dativekuṇṭhayitavyāya kuṇṭhayitavyābhyām kuṇṭhayitavyebhyaḥ
Ablativekuṇṭhayitavyāt kuṇṭhayitavyābhyām kuṇṭhayitavyebhyaḥ
Genitivekuṇṭhayitavyasya kuṇṭhayitavyayoḥ kuṇṭhayitavyānām
Locativekuṇṭhayitavye kuṇṭhayitavyayoḥ kuṇṭhayitavyeṣu

Compound kuṇṭhayitavya -

Adverb -kuṇṭhayitavyam -kuṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria