Declension table of kuṇṭhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitavyam | kuṇṭhitavye | kuṇṭhitavyāni |
Vocative | kuṇṭhitavya | kuṇṭhitavye | kuṇṭhitavyāni |
Accusative | kuṇṭhitavyam | kuṇṭhitavye | kuṇṭhitavyāni |
Instrumental | kuṇṭhitavyena | kuṇṭhitavyābhyām | kuṇṭhitavyaiḥ |
Dative | kuṇṭhitavyāya | kuṇṭhitavyābhyām | kuṇṭhitavyebhyaḥ |
Ablative | kuṇṭhitavyāt | kuṇṭhitavyābhyām | kuṇṭhitavyebhyaḥ |
Genitive | kuṇṭhitavyasya | kuṇṭhitavyayoḥ | kuṇṭhitavyānām |
Locative | kuṇṭhitavye | kuṇṭhitavyayoḥ | kuṇṭhitavyeṣu |