Declension table of ?kuṇṭhitavya

Deva

NeuterSingularDualPlural
Nominativekuṇṭhitavyam kuṇṭhitavye kuṇṭhitavyāni
Vocativekuṇṭhitavya kuṇṭhitavye kuṇṭhitavyāni
Accusativekuṇṭhitavyam kuṇṭhitavye kuṇṭhitavyāni
Instrumentalkuṇṭhitavyena kuṇṭhitavyābhyām kuṇṭhitavyaiḥ
Dativekuṇṭhitavyāya kuṇṭhitavyābhyām kuṇṭhitavyebhyaḥ
Ablativekuṇṭhitavyāt kuṇṭhitavyābhyām kuṇṭhitavyebhyaḥ
Genitivekuṇṭhitavyasya kuṇṭhitavyayoḥ kuṇṭhitavyānām
Locativekuṇṭhitavye kuṇṭhitavyayoḥ kuṇṭhitavyeṣu

Compound kuṇṭhitavya -

Adverb -kuṇṭhitavyam -kuṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria