Declension table of kuṇṭhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhantī | kuṇṭhantyau | kuṇṭhantyaḥ |
Vocative | kuṇṭhanti | kuṇṭhantyau | kuṇṭhantyaḥ |
Accusative | kuṇṭhantīm | kuṇṭhantyau | kuṇṭhantīḥ |
Instrumental | kuṇṭhantyā | kuṇṭhantībhyām | kuṇṭhantībhiḥ |
Dative | kuṇṭhantyai | kuṇṭhantībhyām | kuṇṭhantībhyaḥ |
Ablative | kuṇṭhantyāḥ | kuṇṭhantībhyām | kuṇṭhantībhyaḥ |
Genitive | kuṇṭhantyāḥ | kuṇṭhantyoḥ | kuṇṭhantīnām |
Locative | kuṇṭhantyām | kuṇṭhantyoḥ | kuṇṭhantīṣu |