Declension table of ?kuṇṭhantī

Deva

FeminineSingularDualPlural
Nominativekuṇṭhantī kuṇṭhantyau kuṇṭhantyaḥ
Vocativekuṇṭhanti kuṇṭhantyau kuṇṭhantyaḥ
Accusativekuṇṭhantīm kuṇṭhantyau kuṇṭhantīḥ
Instrumentalkuṇṭhantyā kuṇṭhantībhyām kuṇṭhantībhiḥ
Dativekuṇṭhantyai kuṇṭhantībhyām kuṇṭhantībhyaḥ
Ablativekuṇṭhantyāḥ kuṇṭhantībhyām kuṇṭhantībhyaḥ
Genitivekuṇṭhantyāḥ kuṇṭhantyoḥ kuṇṭhantīnām
Locativekuṇṭhantyām kuṇṭhantyoḥ kuṇṭhantīṣu

Compound kuṇṭhanti - kuṇṭhantī -

Adverb -kuṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria