Declension table of kuṇṭhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhyā | kuṇṭhye | kuṇṭhyāḥ |
Vocative | kuṇṭhye | kuṇṭhye | kuṇṭhyāḥ |
Accusative | kuṇṭhyām | kuṇṭhye | kuṇṭhyāḥ |
Instrumental | kuṇṭhyayā | kuṇṭhyābhyām | kuṇṭhyābhiḥ |
Dative | kuṇṭhyāyai | kuṇṭhyābhyām | kuṇṭhyābhyaḥ |
Ablative | kuṇṭhyāyāḥ | kuṇṭhyābhyām | kuṇṭhyābhyaḥ |
Genitive | kuṇṭhyāyāḥ | kuṇṭhyayoḥ | kuṇṭhyānām |
Locative | kuṇṭhyāyām | kuṇṭhyayoḥ | kuṇṭhyāsu |