Declension table of kuṇṭhayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayitavyam | kuṇṭhayitavye | kuṇṭhayitavyāni |
Vocative | kuṇṭhayitavya | kuṇṭhayitavye | kuṇṭhayitavyāni |
Accusative | kuṇṭhayitavyam | kuṇṭhayitavye | kuṇṭhayitavyāni |
Instrumental | kuṇṭhayitavyena | kuṇṭhayitavyābhyām | kuṇṭhayitavyaiḥ |
Dative | kuṇṭhayitavyāya | kuṇṭhayitavyābhyām | kuṇṭhayitavyebhyaḥ |
Ablative | kuṇṭhayitavyāt | kuṇṭhayitavyābhyām | kuṇṭhayitavyebhyaḥ |
Genitive | kuṇṭhayitavyasya | kuṇṭhayitavyayoḥ | kuṇṭhayitavyānām |
Locative | kuṇṭhayitavye | kuṇṭhayitavyayoḥ | kuṇṭhayitavyeṣu |