Declension table of ?kuṇṭhayamāna

Deva

NeuterSingularDualPlural
Nominativekuṇṭhayamānam kuṇṭhayamāne kuṇṭhayamānāni
Vocativekuṇṭhayamāna kuṇṭhayamāne kuṇṭhayamānāni
Accusativekuṇṭhayamānam kuṇṭhayamāne kuṇṭhayamānāni
Instrumentalkuṇṭhayamānena kuṇṭhayamānābhyām kuṇṭhayamānaiḥ
Dativekuṇṭhayamānāya kuṇṭhayamānābhyām kuṇṭhayamānebhyaḥ
Ablativekuṇṭhayamānāt kuṇṭhayamānābhyām kuṇṭhayamānebhyaḥ
Genitivekuṇṭhayamānasya kuṇṭhayamānayoḥ kuṇṭhayamānānām
Locativekuṇṭhayamāne kuṇṭhayamānayoḥ kuṇṭhayamāneṣu

Compound kuṇṭhayamāna -

Adverb -kuṇṭhayamānam -kuṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria