Declension table of kuṇṭhayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayamānam | kuṇṭhayamāne | kuṇṭhayamānāni |
Vocative | kuṇṭhayamāna | kuṇṭhayamāne | kuṇṭhayamānāni |
Accusative | kuṇṭhayamānam | kuṇṭhayamāne | kuṇṭhayamānāni |
Instrumental | kuṇṭhayamānena | kuṇṭhayamānābhyām | kuṇṭhayamānaiḥ |
Dative | kuṇṭhayamānāya | kuṇṭhayamānābhyām | kuṇṭhayamānebhyaḥ |
Ablative | kuṇṭhayamānāt | kuṇṭhayamānābhyām | kuṇṭhayamānebhyaḥ |
Genitive | kuṇṭhayamānasya | kuṇṭhayamānayoḥ | kuṇṭhayamānānām |
Locative | kuṇṭhayamāne | kuṇṭhayamānayoḥ | kuṇṭhayamāneṣu |