Declension table of ?kuṇṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativekuṇṭhayiṣyan kuṇṭhayiṣyantau kuṇṭhayiṣyantaḥ
Vocativekuṇṭhayiṣyan kuṇṭhayiṣyantau kuṇṭhayiṣyantaḥ
Accusativekuṇṭhayiṣyantam kuṇṭhayiṣyantau kuṇṭhayiṣyataḥ
Instrumentalkuṇṭhayiṣyatā kuṇṭhayiṣyadbhyām kuṇṭhayiṣyadbhiḥ
Dativekuṇṭhayiṣyate kuṇṭhayiṣyadbhyām kuṇṭhayiṣyadbhyaḥ
Ablativekuṇṭhayiṣyataḥ kuṇṭhayiṣyadbhyām kuṇṭhayiṣyadbhyaḥ
Genitivekuṇṭhayiṣyataḥ kuṇṭhayiṣyatoḥ kuṇṭhayiṣyatām
Locativekuṇṭhayiṣyati kuṇṭhayiṣyatoḥ kuṇṭhayiṣyatsu

Compound kuṇṭhayiṣyat -

Adverb -kuṇṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria