Declension table of kuṇṭhayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayiṣyan | kuṇṭhayiṣyantau | kuṇṭhayiṣyantaḥ |
Vocative | kuṇṭhayiṣyan | kuṇṭhayiṣyantau | kuṇṭhayiṣyantaḥ |
Accusative | kuṇṭhayiṣyantam | kuṇṭhayiṣyantau | kuṇṭhayiṣyataḥ |
Instrumental | kuṇṭhayiṣyatā | kuṇṭhayiṣyadbhyām | kuṇṭhayiṣyadbhiḥ |
Dative | kuṇṭhayiṣyate | kuṇṭhayiṣyadbhyām | kuṇṭhayiṣyadbhyaḥ |
Ablative | kuṇṭhayiṣyataḥ | kuṇṭhayiṣyadbhyām | kuṇṭhayiṣyadbhyaḥ |
Genitive | kuṇṭhayiṣyataḥ | kuṇṭhayiṣyatoḥ | kuṇṭhayiṣyatām |
Locative | kuṇṭhayiṣyati | kuṇṭhayiṣyatoḥ | kuṇṭhayiṣyatsu |