Declension table of ?kuṇṭhanīya

Deva

NeuterSingularDualPlural
Nominativekuṇṭhanīyam kuṇṭhanīye kuṇṭhanīyāni
Vocativekuṇṭhanīya kuṇṭhanīye kuṇṭhanīyāni
Accusativekuṇṭhanīyam kuṇṭhanīye kuṇṭhanīyāni
Instrumentalkuṇṭhanīyena kuṇṭhanīyābhyām kuṇṭhanīyaiḥ
Dativekuṇṭhanīyāya kuṇṭhanīyābhyām kuṇṭhanīyebhyaḥ
Ablativekuṇṭhanīyāt kuṇṭhanīyābhyām kuṇṭhanīyebhyaḥ
Genitivekuṇṭhanīyasya kuṇṭhanīyayoḥ kuṇṭhanīyānām
Locativekuṇṭhanīye kuṇṭhanīyayoḥ kuṇṭhanīyeṣu

Compound kuṇṭhanīya -

Adverb -kuṇṭhanīyam -kuṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria