Declension table of kuṇṭhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitavān | kuṇṭhitavantau | kuṇṭhitavantaḥ |
Vocative | kuṇṭhitavan | kuṇṭhitavantau | kuṇṭhitavantaḥ |
Accusative | kuṇṭhitavantam | kuṇṭhitavantau | kuṇṭhitavataḥ |
Instrumental | kuṇṭhitavatā | kuṇṭhitavadbhyām | kuṇṭhitavadbhiḥ |
Dative | kuṇṭhitavate | kuṇṭhitavadbhyām | kuṇṭhitavadbhyaḥ |
Ablative | kuṇṭhitavataḥ | kuṇṭhitavadbhyām | kuṇṭhitavadbhyaḥ |
Genitive | kuṇṭhitavataḥ | kuṇṭhitavatoḥ | kuṇṭhitavatām |
Locative | kuṇṭhitavati | kuṇṭhitavatoḥ | kuṇṭhitavatsu |