Declension table of kuṇṭhitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitavyā | kuṇṭhitavye | kuṇṭhitavyāḥ |
Vocative | kuṇṭhitavye | kuṇṭhitavye | kuṇṭhitavyāḥ |
Accusative | kuṇṭhitavyām | kuṇṭhitavye | kuṇṭhitavyāḥ |
Instrumental | kuṇṭhitavyayā | kuṇṭhitavyābhyām | kuṇṭhitavyābhiḥ |
Dative | kuṇṭhitavyāyai | kuṇṭhitavyābhyām | kuṇṭhitavyābhyaḥ |
Ablative | kuṇṭhitavyāyāḥ | kuṇṭhitavyābhyām | kuṇṭhitavyābhyaḥ |
Genitive | kuṇṭhitavyāyāḥ | kuṇṭhitavyayoḥ | kuṇṭhitavyānām |
Locative | kuṇṭhitavyāyām | kuṇṭhitavyayoḥ | kuṇṭhitavyāsu |