Declension table of ?kuṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativekuṇṭhitavyā kuṇṭhitavye kuṇṭhitavyāḥ
Vocativekuṇṭhitavye kuṇṭhitavye kuṇṭhitavyāḥ
Accusativekuṇṭhitavyām kuṇṭhitavye kuṇṭhitavyāḥ
Instrumentalkuṇṭhitavyayā kuṇṭhitavyābhyām kuṇṭhitavyābhiḥ
Dativekuṇṭhitavyāyai kuṇṭhitavyābhyām kuṇṭhitavyābhyaḥ
Ablativekuṇṭhitavyāyāḥ kuṇṭhitavyābhyām kuṇṭhitavyābhyaḥ
Genitivekuṇṭhitavyāyāḥ kuṇṭhitavyayoḥ kuṇṭhitavyānām
Locativekuṇṭhitavyāyām kuṇṭhitavyayoḥ kuṇṭhitavyāsu

Adverb -kuṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria