Declension table of kuṇṭhayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayan | kuṇṭhayantau | kuṇṭhayantaḥ |
Vocative | kuṇṭhayan | kuṇṭhayantau | kuṇṭhayantaḥ |
Accusative | kuṇṭhayantam | kuṇṭhayantau | kuṇṭhayataḥ |
Instrumental | kuṇṭhayatā | kuṇṭhayadbhyām | kuṇṭhayadbhiḥ |
Dative | kuṇṭhayate | kuṇṭhayadbhyām | kuṇṭhayadbhyaḥ |
Ablative | kuṇṭhayataḥ | kuṇṭhayadbhyām | kuṇṭhayadbhyaḥ |
Genitive | kuṇṭhayataḥ | kuṇṭhayatoḥ | kuṇṭhayatām |
Locative | kuṇṭhayati | kuṇṭhayatoḥ | kuṇṭhayatsu |