Declension table of ?kuṇṭhayat

Deva

MasculineSingularDualPlural
Nominativekuṇṭhayan kuṇṭhayantau kuṇṭhayantaḥ
Vocativekuṇṭhayan kuṇṭhayantau kuṇṭhayantaḥ
Accusativekuṇṭhayantam kuṇṭhayantau kuṇṭhayataḥ
Instrumentalkuṇṭhayatā kuṇṭhayadbhyām kuṇṭhayadbhiḥ
Dativekuṇṭhayate kuṇṭhayadbhyām kuṇṭhayadbhyaḥ
Ablativekuṇṭhayataḥ kuṇṭhayadbhyām kuṇṭhayadbhyaḥ
Genitivekuṇṭhayataḥ kuṇṭhayatoḥ kuṇṭhayatām
Locativekuṇṭhayati kuṇṭhayatoḥ kuṇṭhayatsu

Compound kuṇṭhayat -

Adverb -kuṇṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria