Declension table of kuṇṭhiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhiṣyat | kuṇṭhiṣyantī kuṇṭhiṣyatī | kuṇṭhiṣyanti |
Vocative | kuṇṭhiṣyat | kuṇṭhiṣyantī kuṇṭhiṣyatī | kuṇṭhiṣyanti |
Accusative | kuṇṭhiṣyat | kuṇṭhiṣyantī kuṇṭhiṣyatī | kuṇṭhiṣyanti |
Instrumental | kuṇṭhiṣyatā | kuṇṭhiṣyadbhyām | kuṇṭhiṣyadbhiḥ |
Dative | kuṇṭhiṣyate | kuṇṭhiṣyadbhyām | kuṇṭhiṣyadbhyaḥ |
Ablative | kuṇṭhiṣyataḥ | kuṇṭhiṣyadbhyām | kuṇṭhiṣyadbhyaḥ |
Genitive | kuṇṭhiṣyataḥ | kuṇṭhiṣyatoḥ | kuṇṭhiṣyatām |
Locative | kuṇṭhiṣyati | kuṇṭhiṣyatoḥ | kuṇṭhiṣyatsu |