Declension table of kuṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativekuṇṭhyamānaḥ kuṇṭhyamānau kuṇṭhyamānāḥ
Vocativekuṇṭhyamāna kuṇṭhyamānau kuṇṭhyamānāḥ
Accusativekuṇṭhyamānam kuṇṭhyamānau kuṇṭhyamānān
Instrumentalkuṇṭhyamānena kuṇṭhyamānābhyām kuṇṭhyamānaiḥ
Dativekuṇṭhyamānāya kuṇṭhyamānābhyām kuṇṭhyamānebhyaḥ
Ablativekuṇṭhyamānāt kuṇṭhyamānābhyām kuṇṭhyamānebhyaḥ
Genitivekuṇṭhyamānasya kuṇṭhyamānayoḥ kuṇṭhyamānānām
Locativekuṇṭhyamāne kuṇṭhyamānayoḥ kuṇṭhyamāneṣu

Compound kuṇṭhyamāna -

Adverb -kuṇṭhyamānam -kuṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria