Declension table of kuṇṭhyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhyamānaḥ | kuṇṭhyamānau | kuṇṭhyamānāḥ |
Vocative | kuṇṭhyamāna | kuṇṭhyamānau | kuṇṭhyamānāḥ |
Accusative | kuṇṭhyamānam | kuṇṭhyamānau | kuṇṭhyamānān |
Instrumental | kuṇṭhyamānena | kuṇṭhyamānābhyām | kuṇṭhyamānaiḥ |
Dative | kuṇṭhyamānāya | kuṇṭhyamānābhyām | kuṇṭhyamānebhyaḥ |
Ablative | kuṇṭhyamānāt | kuṇṭhyamānābhyām | kuṇṭhyamānebhyaḥ |
Genitive | kuṇṭhyamānasya | kuṇṭhyamānayoḥ | kuṇṭhyamānānām |
Locative | kuṇṭhyamāne | kuṇṭhyamānayoḥ | kuṇṭhyamāneṣu |