Conjugation tables of han_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthanmi hanvaḥ hanmaḥ
Secondhaṃsi hathaḥ hatha
Thirdhanti hataḥ ghnanti


MiddleSingularDualPlural
Firstghne hanvahe hanmahe
Secondhase ghnāthe hadhve
Thirdhate ghnāte ghnate


PassiveSingularDualPlural
Firsthanye hanyāvahe hanyāmahe
Secondhanyase hanyethe hanyadhve
Thirdhanyate hanyete hanyante


Imperfect

ActiveSingularDualPlural
Firstahanam ahanva ahanma
Secondahan ahatam ahata
Thirdahan ahatām aghnan


MiddleSingularDualPlural
Firstaghni ahanvahi ahanmahi
Secondahathāḥ aghnāthām ahadhvam
Thirdahata aghnātām aghnata


PassiveSingularDualPlural
Firstahanye ahanyāvahi ahanyāmahi
Secondahanyathāḥ ahanyethām ahanyadhvam
Thirdahanyata ahanyetām ahanyanta


Optative

ActiveSingularDualPlural
Firsthanyām hanyāva hanyāma
Secondhanyāḥ hanyātam hanyāta
Thirdhanyāt hanyātām hanyuḥ


MiddleSingularDualPlural
Firstghnīya ghnīvahi ghnīmahi
Secondghnīthāḥ ghnīyāthām ghnīdhvam
Thirdghnīta ghnīyātām ghnīran


PassiveSingularDualPlural
Firsthanyeya hanyevahi hanyemahi
Secondhanyethāḥ hanyeyāthām hanyedhvam
Thirdhanyeta hanyeyātām hanyeran


Imperative

ActiveSingularDualPlural
Firsthanāni hanāva hanāma
Secondjahi hatam hata
Thirdhantu hatām ghnantu


MiddleSingularDualPlural
Firsthanai hanāvahai hanāmahai
Secondhasva ghnāthām hadhvam
Thirdhatām ghnātām ghnatām


PassiveSingularDualPlural
Firsthanyai hanyāvahai hanyāmahai
Secondhanyasva hanyethām hanyadhvam
Thirdhanyatām hanyetām hanyantām


Future

ActiveSingularDualPlural
Firsthaniṣyāmi haṃsyāmi haniṣyāvaḥ haṃsyāvaḥ haniṣyāmaḥ haṃsyāmaḥ
Secondhaniṣyasi haṃsyasi haniṣyathaḥ haṃsyathaḥ haniṣyatha haṃsyatha
Thirdhaniṣyati haṃsyati haniṣyataḥ haṃsyataḥ haniṣyanti haṃsyanti


MiddleSingularDualPlural
Firsthaniṣye haṃsye haniṣyāvahe haṃsyāvahe haniṣyāmahe haṃsyāmahe
Secondhaniṣyase haṃsyase haniṣyethe haṃsyethe haniṣyadhve haṃsyadhve
Thirdhaniṣyate haṃsyate haniṣyete haṃsyete haniṣyante haṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firsthantāsmi hantāsvaḥ hantāsmaḥ
Secondhantāsi hantāsthaḥ hantāstha
Thirdhantā hantārau hantāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghāna jaghana jaghniva jaghnima
Secondjaghantha jaghanitha jaghnathuḥ jaghna
Thirdjaghāna jaghnatuḥ jaghnuḥ


MiddleSingularDualPlural
Firstjaghne jaghnivahe jaghnimahe
Secondjaghniṣe jaghnāthe jaghnidhve
Thirdjaghne jaghnāte jaghnire


Benedictive

ActiveSingularDualPlural
Firsthanyāsam hanyāsva hanyāsma
Secondhanyāḥ hanyāstam hanyāsta
Thirdhanyāt hanyāstām hanyāsuḥ

Participles

Past Passive Participle
hata m. n. hatā f.

Past Active Participle
hatavat m. n. hatavatī f.

Present Active Participle
ghnat m. n. ghnatī f.

Present Middle Participle
hanāna m. n. hanānā f.

Present Passive Participle
hanyamāna m. n. hanyamānā f.

Future Active Participle
haṃsyat m. n. haṃsyantī f.

Future Active Participle
haniṣyat m. n. haniṣyantī f.

Future Middle Participle
haniṣyamāṇa m. n. haniṣyamāṇā f.

Future Middle Participle
haṃsyamāna m. n. haṃsyamānā f.

Future Passive Participle
hantavya m. n. hantavyā f.

Future Passive Participle
ghātya m. n. ghātyā f.

Future Passive Participle
hananīya m. n. hananīyā f.

Perfect Active Participle
jaghnivas m. n. jaghnuṣī f.

Perfect Middle Participle
jaghnāna m. n. jaghnānā f.

Indeclinable forms

Infinitive
hantum

Absolutive
hatvā

Absolutive
-hanya

Absolutive
-hatya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstghātayāmi ghātayāvaḥ ghātayāmaḥ
Secondghātayasi ghātayathaḥ ghātayatha
Thirdghātayati ghātayataḥ ghātayanti


MiddleSingularDualPlural
Firstghātaye ghātayāvahe ghātayāmahe
Secondghātayase ghātayethe ghātayadhve
Thirdghātayate ghātayete ghātayante


PassiveSingularDualPlural
Firstghātye ghātyāvahe ghātyāmahe
Secondghātyase ghātyethe ghātyadhve
Thirdghātyate ghātyete ghātyante


Imperfect

ActiveSingularDualPlural
Firstaghātayam aghātayāva aghātayāma
Secondaghātayaḥ aghātayatam aghātayata
Thirdaghātayat aghātayatām aghātayan


MiddleSingularDualPlural
Firstaghātaye aghātayāvahi aghātayāmahi
Secondaghātayathāḥ aghātayethām aghātayadhvam
Thirdaghātayata aghātayetām aghātayanta


PassiveSingularDualPlural
Firstaghātye aghātyāvahi aghātyāmahi
Secondaghātyathāḥ aghātyethām aghātyadhvam
Thirdaghātyata aghātyetām aghātyanta


Optative

ActiveSingularDualPlural
Firstghātayeyam ghātayeva ghātayema
Secondghātayeḥ ghātayetam ghātayeta
Thirdghātayet ghātayetām ghātayeyuḥ


MiddleSingularDualPlural
Firstghātayeya ghātayevahi ghātayemahi
Secondghātayethāḥ ghātayeyāthām ghātayedhvam
Thirdghātayeta ghātayeyātām ghātayeran


PassiveSingularDualPlural
Firstghātyeya ghātyevahi ghātyemahi
Secondghātyethāḥ ghātyeyāthām ghātyedhvam
Thirdghātyeta ghātyeyātām ghātyeran


Imperative

ActiveSingularDualPlural
Firstghātayāni ghātayāva ghātayāma
Secondghātaya ghātayatam ghātayata
Thirdghātayatu ghātayatām ghātayantu


MiddleSingularDualPlural
Firstghātayai ghātayāvahai ghātayāmahai
Secondghātayasva ghātayethām ghātayadhvam
Thirdghātayatām ghātayetām ghātayantām


PassiveSingularDualPlural
Firstghātyai ghātyāvahai ghātyāmahai
Secondghātyasva ghātyethām ghātyadhvam
Thirdghātyatām ghātyetām ghātyantām


Future

ActiveSingularDualPlural
Firstghātayiṣyāmi ghātayiṣyāvaḥ ghātayiṣyāmaḥ
Secondghātayiṣyasi ghātayiṣyathaḥ ghātayiṣyatha
Thirdghātayiṣyati ghātayiṣyataḥ ghātayiṣyanti


MiddleSingularDualPlural
Firstghātayiṣye ghātayiṣyāvahe ghātayiṣyāmahe
Secondghātayiṣyase ghātayiṣyethe ghātayiṣyadhve
Thirdghātayiṣyate ghātayiṣyete ghātayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghātayitāsmi ghātayitāsvaḥ ghātayitāsmaḥ
Secondghātayitāsi ghātayitāsthaḥ ghātayitāstha
Thirdghātayitā ghātayitārau ghātayitāraḥ

Participles

Past Passive Participle
ghātita m. n. ghātitā f.

Past Active Participle
ghātitavat m. n. ghātitavatī f.

Present Active Participle
ghātayat m. n. ghātayantī f.

Present Middle Participle
ghātayamāna m. n. ghātayamānā f.

Present Passive Participle
ghātyamāna m. n. ghātyamānā f.

Future Active Participle
ghātayiṣyat m. n. ghātayiṣyantī f.

Future Middle Participle
ghātayiṣyamāṇa m. n. ghātayiṣyamāṇā f.

Future Passive Participle
ghātya m. n. ghātyā f.

Future Passive Participle
ghātanīya m. n. ghātanīyā f.

Future Passive Participle
ghātayitavya m. n. ghātayitavyā f.

Indeclinable forms

Infinitive
ghātayitum

Absolutive
ghātayitvā

Absolutive
-ghātya

Periphrastic Perfect
ghātayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstjaṅghemi jaṅghami jaṅghavaḥ jaṅghamaḥ
Secondjaṅgheṣi jaṅghasi jaṅghathaḥ jaṅghatha
Thirdjaṅgheti jaṅghati jaṅghataḥ jaṅghānti


MiddleSingularDualPlural
Firstjaṅghanye jaṅghanyāvahe jaṅghanyāmahe
Secondjaṅghanyase jaṅghanyethe jaṅghanyadhve
Thirdjaṅghanyate jaṅghanyete jaṅghanyante


Imperfect

ActiveSingularDualPlural
Firstajaṅghām ajaṅghava ajaṅghama
Secondajaṅgheḥ ajaṅghaḥ ajaṅghatam ajaṅghata
Thirdajaṅghet ajaṅghat ajaṅghatām ajaṅghoḥ


MiddleSingularDualPlural
Firstajaṅghanye ajaṅghanyāvahi ajaṅghanyāmahi
Secondajaṅghanyathāḥ ajaṅghanyethām ajaṅghanyadhvam
Thirdajaṅghanyata ajaṅghanyetām ajaṅghanyanta


Optative

ActiveSingularDualPlural
Firstjaṅghayām jaṅghayāva jaṅghayāma
Secondjaṅghayāḥ jaṅghayātam jaṅghayāta
Thirdjaṅghayāt jaṅghayātām jaṅghayuḥ


MiddleSingularDualPlural
Firstjaṅghanyeya jaṅghanyevahi jaṅghanyemahi
Secondjaṅghanyethāḥ jaṅghanyeyāthām jaṅghanyedhvam
Thirdjaṅghanyeta jaṅghanyeyātām jaṅghanyeran


Imperative

ActiveSingularDualPlural
Firstjaṅghāni jaṅghāva jaṅghāma
Secondjaṅghahi jaṅghatam jaṅghata
Thirdjaṅghetu jaṅghatu jaṅghatām jaṅghatu


MiddleSingularDualPlural
Firstjaṅghanyai jaṅghanyāvahai jaṅghanyāmahai
Secondjaṅghanyasva jaṅghanyethām jaṅghanyadhvam
Thirdjaṅghanyatām jaṅghanyetām jaṅghanyantām

Participles

Present Middle Participle
jaṅghanyamāna m. n. jaṅghanyamānā f.

Indeclinable forms

Periphrastic Perfect
jaṅghanyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjighāṃsāmi jighāṃsāvaḥ jighāṃsāmaḥ
Secondjighāṃsasi jighāṃsathaḥ jighāṃsatha
Thirdjighāṃsati jighāṃsataḥ jighāṃsanti


MiddleSingularDualPlural
Firstjighāṃse jighāṃsāvahe jighāṃsāmahe
Secondjighāṃsase jighāṃsethe jighāṃsadhve
Thirdjighāṃsate jighāṃsete jighāṃsante


PassiveSingularDualPlural
Firstjighāṃsye jighāṃsyāvahe jighāṃsyāmahe
Secondjighāṃsyase jighāṃsyethe jighāṃsyadhve
Thirdjighāṃsyate jighāṃsyete jighāṃsyante


Imperfect

ActiveSingularDualPlural
Firstajighāṃsam ajighāṃsāva ajighāṃsāma
Secondajighāṃsaḥ ajighāṃsatam ajighāṃsata
Thirdajighāṃsat ajighāṃsatām ajighāṃsan


MiddleSingularDualPlural
Firstajighāṃse ajighāṃsāvahi ajighāṃsāmahi
Secondajighāṃsathāḥ ajighāṃsethām ajighāṃsadhvam
Thirdajighāṃsata ajighāṃsetām ajighāṃsanta


PassiveSingularDualPlural
Firstajighāṃsye ajighāṃsyāvahi ajighāṃsyāmahi
Secondajighāṃsyathāḥ ajighāṃsyethām ajighāṃsyadhvam
Thirdajighāṃsyata ajighāṃsyetām ajighāṃsyanta


Optative

ActiveSingularDualPlural
Firstjighāṃseyam jighāṃseva jighāṃsema
Secondjighāṃseḥ jighāṃsetam jighāṃseta
Thirdjighāṃset jighāṃsetām jighāṃseyuḥ


MiddleSingularDualPlural
Firstjighāṃseya jighāṃsevahi jighāṃsemahi
Secondjighāṃsethāḥ jighāṃseyāthām jighāṃsedhvam
Thirdjighāṃseta jighāṃseyātām jighāṃseran


PassiveSingularDualPlural
Firstjighāṃsyeya jighāṃsyevahi jighāṃsyemahi
Secondjighāṃsyethāḥ jighāṃsyeyāthām jighāṃsyedhvam
Thirdjighāṃsyeta jighāṃsyeyātām jighāṃsyeran


Imperative

ActiveSingularDualPlural
Firstjighāṃsāni jighāṃsāva jighāṃsāma
Secondjighāṃsa jighāṃsatam jighāṃsata
Thirdjighāṃsatu jighāṃsatām jighāṃsantu


MiddleSingularDualPlural
Firstjighāṃsai jighāṃsāvahai jighāṃsāmahai
Secondjighāṃsasva jighāṃsethām jighāṃsadhvam
Thirdjighāṃsatām jighāṃsetām jighāṃsantām


PassiveSingularDualPlural
Firstjighāṃsyai jighāṃsyāvahai jighāṃsyāmahai
Secondjighāṃsyasva jighāṃsyethām jighāṃsyadhvam
Thirdjighāṃsyatām jighāṃsyetām jighāṃsyantām


Future

ActiveSingularDualPlural
Firstjighāṃsyāmi jighāṃsyāvaḥ jighāṃsyāmaḥ
Secondjighāṃsyasi jighāṃsyathaḥ jighāṃsyatha
Thirdjighāṃsyati jighāṃsyataḥ jighāṃsyanti


MiddleSingularDualPlural
Firstjighāṃsye jighāṃsyāvahe jighāṃsyāmahe
Secondjighāṃsyase jighāṃsyethe jighāṃsyadhve
Thirdjighāṃsyate jighāṃsyete jighāṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstjighāṃsitāsmi jighāṃsitāsvaḥ jighāṃsitāsmaḥ
Secondjighāṃsitāsi jighāṃsitāsthaḥ jighāṃsitāstha
Thirdjighāṃsitā jighāṃsitārau jighāṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijighāṃsa jijighāṃsiva jijighāṃsima
Secondjijighāṃsitha jijighāṃsathuḥ jijighāṃsa
Thirdjijighāṃsa jijighāṃsatuḥ jijighāṃsuḥ


MiddleSingularDualPlural
Firstjijighāṃse jijighāṃsivahe jijighāṃsimahe
Secondjijighāṃsiṣe jijighāṃsāthe jijighāṃsidhve
Thirdjijighāṃse jijighāṃsāte jijighāṃsire

Participles

Past Passive Participle
jighāṃsita m. n. jighāṃsitā f.

Past Active Participle
jighāṃsitavat m. n. jighāṃsitavatī f.

Present Active Participle
jighāṃsat m. n. jighāṃsantī f.

Present Middle Participle
jighāṃsamāna m. n. jighāṃsamānā f.

Present Passive Participle
jighāṃsyamāna m. n. jighāṃsyamānā f.

Future Active Participle
jighāṃsyat m. n. jighāṃsyantī f.

Future Passive Participle
jighāṃsanīya m. n. jighāṃsanīyā f.

Future Passive Participle
jighāṃsya m. n. jighāṃsyā f.

Future Passive Participle
jighāṃsitavya m. n. jighāṃsitavyā f.

Perfect Active Participle
jijighāṃsvas m. n. jijighāṃsuṣī f.

Perfect Middle Participle
jijighāṃsāna m. n. jijighāṃsānā f.

Indeclinable forms

Infinitive
jighāṃsitum

Absolutive
jighāṃsitvā

Absolutive
-jighāṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria