Declension table of ?ghātitā

Deva

FeminineSingularDualPlural
Nominativeghātitā ghātite ghātitāḥ
Vocativeghātite ghātite ghātitāḥ
Accusativeghātitām ghātite ghātitāḥ
Instrumentalghātitayā ghātitābhyām ghātitābhiḥ
Dativeghātitāyai ghātitābhyām ghātitābhyaḥ
Ablativeghātitāyāḥ ghātitābhyām ghātitābhyaḥ
Genitiveghātitāyāḥ ghātitayoḥ ghātitānām
Locativeghātitāyām ghātitayoḥ ghātitāsu

Adverb -ghātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria