Declension table of ?ghātita

Deva

NeuterSingularDualPlural
Nominativeghātitam ghātite ghātitāni
Vocativeghātita ghātite ghātitāni
Accusativeghātitam ghātite ghātitāni
Instrumentalghātitena ghātitābhyām ghātitaiḥ
Dativeghātitāya ghātitābhyām ghātitebhyaḥ
Ablativeghātitāt ghātitābhyām ghātitebhyaḥ
Genitiveghātitasya ghātitayoḥ ghātitānām
Locativeghātite ghātitayoḥ ghātiteṣu

Compound ghātita -

Adverb -ghātitam -ghātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria