Declension table of ?jaghnāna

Deva

NeuterSingularDualPlural
Nominativejaghnānam jaghnāne jaghnānāni
Vocativejaghnāna jaghnāne jaghnānāni
Accusativejaghnānam jaghnāne jaghnānāni
Instrumentaljaghnānena jaghnānābhyām jaghnānaiḥ
Dativejaghnānāya jaghnānābhyām jaghnānebhyaḥ
Ablativejaghnānāt jaghnānābhyām jaghnānebhyaḥ
Genitivejaghnānasya jaghnānayoḥ jaghnānānām
Locativejaghnāne jaghnānayoḥ jaghnāneṣu

Compound jaghnāna -

Adverb -jaghnānam -jaghnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria