Declension table of ?haniṣyat

Deva

MasculineSingularDualPlural
Nominativehaniṣyan haniṣyantau haniṣyantaḥ
Vocativehaniṣyan haniṣyantau haniṣyantaḥ
Accusativehaniṣyantam haniṣyantau haniṣyataḥ
Instrumentalhaniṣyatā haniṣyadbhyām haniṣyadbhiḥ
Dativehaniṣyate haniṣyadbhyām haniṣyadbhyaḥ
Ablativehaniṣyataḥ haniṣyadbhyām haniṣyadbhyaḥ
Genitivehaniṣyataḥ haniṣyatoḥ haniṣyatām
Locativehaniṣyati haniṣyatoḥ haniṣyatsu

Compound haniṣyat -

Adverb -haniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria