Declension table of ?jaṅghanyamānā

Deva

FeminineSingularDualPlural
Nominativejaṅghanyamānā jaṅghanyamāne jaṅghanyamānāḥ
Vocativejaṅghanyamāne jaṅghanyamāne jaṅghanyamānāḥ
Accusativejaṅghanyamānām jaṅghanyamāne jaṅghanyamānāḥ
Instrumentaljaṅghanyamānayā jaṅghanyamānābhyām jaṅghanyamānābhiḥ
Dativejaṅghanyamānāyai jaṅghanyamānābhyām jaṅghanyamānābhyaḥ
Ablativejaṅghanyamānāyāḥ jaṅghanyamānābhyām jaṅghanyamānābhyaḥ
Genitivejaṅghanyamānāyāḥ jaṅghanyamānayoḥ jaṅghanyamānānām
Locativejaṅghanyamānāyām jaṅghanyamānayoḥ jaṅghanyamānāsu

Adverb -jaṅghanyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria