Declension table of ?ghātayamāna

Deva

MasculineSingularDualPlural
Nominativeghātayamānaḥ ghātayamānau ghātayamānāḥ
Vocativeghātayamāna ghātayamānau ghātayamānāḥ
Accusativeghātayamānam ghātayamānau ghātayamānān
Instrumentalghātayamānena ghātayamānābhyām ghātayamānaiḥ ghātayamānebhiḥ
Dativeghātayamānāya ghātayamānābhyām ghātayamānebhyaḥ
Ablativeghātayamānāt ghātayamānābhyām ghātayamānebhyaḥ
Genitiveghātayamānasya ghātayamānayoḥ ghātayamānānām
Locativeghātayamāne ghātayamānayoḥ ghātayamāneṣu

Compound ghātayamāna -

Adverb -ghātayamānam -ghātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria