Declension table of ?jighāṃsya

Deva

MasculineSingularDualPlural
Nominativejighāṃsyaḥ jighāṃsyau jighāṃsyāḥ
Vocativejighāṃsya jighāṃsyau jighāṃsyāḥ
Accusativejighāṃsyam jighāṃsyau jighāṃsyān
Instrumentaljighāṃsyena jighāṃsyābhyām jighāṃsyaiḥ jighāṃsyebhiḥ
Dativejighāṃsyāya jighāṃsyābhyām jighāṃsyebhyaḥ
Ablativejighāṃsyāt jighāṃsyābhyām jighāṃsyebhyaḥ
Genitivejighāṃsyasya jighāṃsyayoḥ jighāṃsyānām
Locativejighāṃsye jighāṃsyayoḥ jighāṃsyeṣu

Compound jighāṃsya -

Adverb -jighāṃsyam -jighāṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria