Declension table of ?haniṣyat

Deva

NeuterSingularDualPlural
Nominativehaniṣyat haniṣyantī haniṣyatī haniṣyanti
Vocativehaniṣyat haniṣyantī haniṣyatī haniṣyanti
Accusativehaniṣyat haniṣyantī haniṣyatī haniṣyanti
Instrumentalhaniṣyatā haniṣyadbhyām haniṣyadbhiḥ
Dativehaniṣyate haniṣyadbhyām haniṣyadbhyaḥ
Ablativehaniṣyataḥ haniṣyadbhyām haniṣyadbhyaḥ
Genitivehaniṣyataḥ haniṣyatoḥ haniṣyatām
Locativehaniṣyati haniṣyatoḥ haniṣyatsu

Adverb -haniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria