Declension table of ?jighāṃsitavyā

Deva

FeminineSingularDualPlural
Nominativejighāṃsitavyā jighāṃsitavye jighāṃsitavyāḥ
Vocativejighāṃsitavye jighāṃsitavye jighāṃsitavyāḥ
Accusativejighāṃsitavyām jighāṃsitavye jighāṃsitavyāḥ
Instrumentaljighāṃsitavyayā jighāṃsitavyābhyām jighāṃsitavyābhiḥ
Dativejighāṃsitavyāyai jighāṃsitavyābhyām jighāṃsitavyābhyaḥ
Ablativejighāṃsitavyāyāḥ jighāṃsitavyābhyām jighāṃsitavyābhyaḥ
Genitivejighāṃsitavyāyāḥ jighāṃsitavyayoḥ jighāṃsitavyānām
Locativejighāṃsitavyāyām jighāṃsitavyayoḥ jighāṃsitavyāsu

Adverb -jighāṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria