Declension table of ?jighāṃsamānā

Deva

FeminineSingularDualPlural
Nominativejighāṃsamānā jighāṃsamāne jighāṃsamānāḥ
Vocativejighāṃsamāne jighāṃsamāne jighāṃsamānāḥ
Accusativejighāṃsamānām jighāṃsamāne jighāṃsamānāḥ
Instrumentaljighāṃsamānayā jighāṃsamānābhyām jighāṃsamānābhiḥ
Dativejighāṃsamānāyai jighāṃsamānābhyām jighāṃsamānābhyaḥ
Ablativejighāṃsamānāyāḥ jighāṃsamānābhyām jighāṃsamānābhyaḥ
Genitivejighāṃsamānāyāḥ jighāṃsamānayoḥ jighāṃsamānānām
Locativejighāṃsamānāyām jighāṃsamānayoḥ jighāṃsamānāsu

Adverb -jighāṃsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria