Declension table of ?jighāṃsanīyā

Deva

FeminineSingularDualPlural
Nominativejighāṃsanīyā jighāṃsanīye jighāṃsanīyāḥ
Vocativejighāṃsanīye jighāṃsanīye jighāṃsanīyāḥ
Accusativejighāṃsanīyām jighāṃsanīye jighāṃsanīyāḥ
Instrumentaljighāṃsanīyayā jighāṃsanīyābhyām jighāṃsanīyābhiḥ
Dativejighāṃsanīyāyai jighāṃsanīyābhyām jighāṃsanīyābhyaḥ
Ablativejighāṃsanīyāyāḥ jighāṃsanīyābhyām jighāṃsanīyābhyaḥ
Genitivejighāṃsanīyāyāḥ jighāṃsanīyayoḥ jighāṃsanīyānām
Locativejighāṃsanīyāyām jighāṃsanīyayoḥ jighāṃsanīyāsu

Adverb -jighāṃsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria