Declension table of ?ghātita

Deva

MasculineSingularDualPlural
Nominativeghātitaḥ ghātitau ghātitāḥ
Vocativeghātita ghātitau ghātitāḥ
Accusativeghātitam ghātitau ghātitān
Instrumentalghātitena ghātitābhyām ghātitaiḥ ghātitebhiḥ
Dativeghātitāya ghātitābhyām ghātitebhyaḥ
Ablativeghātitāt ghātitābhyām ghātitebhyaḥ
Genitiveghātitasya ghātitayoḥ ghātitānām
Locativeghātite ghātitayoḥ ghātiteṣu

Compound ghātita -

Adverb -ghātitam -ghātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria