Declension table of ?hanāna

Deva

MasculineSingularDualPlural
Nominativehanānaḥ hanānau hanānāḥ
Vocativehanāna hanānau hanānāḥ
Accusativehanānam hanānau hanānān
Instrumentalhanānena hanānābhyām hanānaiḥ hanānebhiḥ
Dativehanānāya hanānābhyām hanānebhyaḥ
Ablativehanānāt hanānābhyām hanānebhyaḥ
Genitivehanānasya hanānayoḥ hanānānām
Locativehanāne hanānayoḥ hanāneṣu

Compound hanāna -

Adverb -hanānam -hanānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria