Declension table of ?jighāṃsyamāna

Deva

NeuterSingularDualPlural
Nominativejighāṃsyamānam jighāṃsyamāne jighāṃsyamānāni
Vocativejighāṃsyamāna jighāṃsyamāne jighāṃsyamānāni
Accusativejighāṃsyamānam jighāṃsyamāne jighāṃsyamānāni
Instrumentaljighāṃsyamānena jighāṃsyamānābhyām jighāṃsyamānaiḥ
Dativejighāṃsyamānāya jighāṃsyamānābhyām jighāṃsyamānebhyaḥ
Ablativejighāṃsyamānāt jighāṃsyamānābhyām jighāṃsyamānebhyaḥ
Genitivejighāṃsyamānasya jighāṃsyamānayoḥ jighāṃsyamānānām
Locativejighāṃsyamāne jighāṃsyamānayoḥ jighāṃsyamāneṣu

Compound jighāṃsyamāna -

Adverb -jighāṃsyamānam -jighāṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria