Declension table of ?ghātayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghātayiṣyamāṇā ghātayiṣyamāṇe ghātayiṣyamāṇāḥ
Vocativeghātayiṣyamāṇe ghātayiṣyamāṇe ghātayiṣyamāṇāḥ
Accusativeghātayiṣyamāṇām ghātayiṣyamāṇe ghātayiṣyamāṇāḥ
Instrumentalghātayiṣyamāṇayā ghātayiṣyamāṇābhyām ghātayiṣyamāṇābhiḥ
Dativeghātayiṣyamāṇāyai ghātayiṣyamāṇābhyām ghātayiṣyamāṇābhyaḥ
Ablativeghātayiṣyamāṇāyāḥ ghātayiṣyamāṇābhyām ghātayiṣyamāṇābhyaḥ
Genitiveghātayiṣyamāṇāyāḥ ghātayiṣyamāṇayoḥ ghātayiṣyamāṇānām
Locativeghātayiṣyamāṇāyām ghātayiṣyamāṇayoḥ ghātayiṣyamāṇāsu

Adverb -ghātayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria