Declension table of ?jighāṃsya

Deva

NeuterSingularDualPlural
Nominativejighāṃsyam jighāṃsye jighāṃsyāni
Vocativejighāṃsya jighāṃsye jighāṃsyāni
Accusativejighāṃsyam jighāṃsye jighāṃsyāni
Instrumentaljighāṃsyena jighāṃsyābhyām jighāṃsyaiḥ
Dativejighāṃsyāya jighāṃsyābhyām jighāṃsyebhyaḥ
Ablativejighāṃsyāt jighāṃsyābhyām jighāṃsyebhyaḥ
Genitivejighāṃsyasya jighāṃsyayoḥ jighāṃsyānām
Locativejighāṃsye jighāṃsyayoḥ jighāṃsyeṣu

Compound jighāṃsya -

Adverb -jighāṃsyam -jighāṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria