तिङन्तावली हन्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहन्ति हतः घ्नन्ति
मध्यमहंसि हथः हथ
उत्तमहन्मि हन्वः हन्मः


आत्मनेपदेएकद्विबहु
प्रथमहते घ्नाते घ्नते
मध्यमहसे घ्नाथे हध्वे
उत्तमघ्ने हन्वहे हन्महे


कर्मणिएकद्विबहु
प्रथमहन्यते हन्येते हन्यन्ते
मध्यमहन्यसे हन्येथे हन्यध्वे
उत्तमहन्ये हन्यावहे हन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहन् अहताम् अघ्नन्
मध्यमअहन् अहतम् अहत
उत्तमअहनम् अहन्व अहन्म


आत्मनेपदेएकद्विबहु
प्रथमअहत अघ्नाताम् अघ्नत
मध्यमअहथाः अघ्नाथाम् अहध्वम्
उत्तमअघ्नि अहन्वहि अहन्महि


कर्मणिएकद्विबहु
प्रथमअहन्यत अहन्येताम् अहन्यन्त
मध्यमअहन्यथाः अहन्येथाम् अहन्यध्वम्
उत्तमअहन्ये अहन्यावहि अहन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहन्यात् हन्याताम् हन्युः
मध्यमहन्याः हन्यातम् हन्यात
उत्तमहन्याम् हन्याव हन्याम


आत्मनेपदेएकद्विबहु
प्रथमघ्नीत घ्नीयाताम् घ्नीरन्
मध्यमघ्नीथाः घ्नीयाथाम् घ्नीध्वम्
उत्तमघ्नीय घ्नीवहि घ्नीमहि


कर्मणिएकद्विबहु
प्रथमहन्येत हन्येयाताम् हन्येरन्
मध्यमहन्येथाः हन्येयाथाम् हन्येध्वम्
उत्तमहन्येय हन्येवहि हन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहन्तु हताम् घ्नन्तु
मध्यमजहि हतम् हत
उत्तमहनानि हनाव हनाम


आत्मनेपदेएकद्विबहु
प्रथमहताम् घ्नाताम् घ्नताम्
मध्यमहस्व घ्नाथाम् हध्वम्
उत्तमहनै हनावहै हनामहै


कर्मणिएकद्विबहु
प्रथमहन्यताम् हन्येताम् हन्यन्ताम्
मध्यमहन्यस्व हन्येथाम् हन्यध्वम्
उत्तमहन्यै हन्यावहै हन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहनिष्यति हंस्यति हनिष्यतः हंस्यतः हनिष्यन्ति हंस्यन्ति
मध्यमहनिष्यसि हंस्यसि हनिष्यथः हंस्यथः हनिष्यथ हंस्यथ
उत्तमहनिष्यामि हंस्यामि हनिष्यावः हंस्यावः हनिष्यामः हंस्यामः


आत्मनेपदेएकद्विबहु
प्रथमहनिष्यते हंस्यते हनिष्येते हंस्येते हनिष्यन्ते हंस्यन्ते
मध्यमहनिष्यसे हंस्यसे हनिष्येथे हंस्येथे हनिष्यध्वे हंस्यध्वे
उत्तमहनिष्ये हंस्ये हनिष्यावहे हंस्यावहे हनिष्यामहे हंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहन्ता हन्तारौ हन्तारः
मध्यमहन्तासि हन्तास्थः हन्तास्थ
उत्तमहन्तास्मि हन्तास्वः हन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघान जघ्नतुः जघ्नुः
मध्यमजघन्थ जघनिथ जघ्नथुः जघ्न
उत्तमजघान जघन जघ्निव जघ्निम


आत्मनेपदेएकद्विबहु
प्रथमजघ्ने जघ्नाते जघ्निरे
मध्यमजघ्निषे जघ्नाथे जघ्निध्वे
उत्तमजघ्ने जघ्निवहे जघ्निमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहन्यात् हन्यास्ताम् हन्यासुः
मध्यमहन्याः हन्यास्तम् हन्यास्त
उत्तमहन्यासम् हन्यास्व हन्यास्म

कृदन्त

क्त
हत m. n. हता f.

क्तवतु
हतवत् m. n. हतवती f.

शतृ
घ्नत् m. n. घ्नती f.

शानच्
हनान m. n. हनाना f.

शानच् कर्मणि
हन्यमान m. n. हन्यमाना f.

लुडादेश पर
हंस्यत् m. n. हंस्यन्ती f.

लुडादेश पर
हनिष्यत् m. n. हनिष्यन्ती f.

लुडादेश आत्म
हनिष्यमाण m. n. हनिष्यमाणा f.

लुडादेश आत्म
हंस्यमान m. n. हंस्यमाना f.

तव्य
हन्तव्य m. n. हन्तव्या f.

यत्
घात्य m. n. घात्या f.

अनीयर्
हननीय m. n. हननीया f.

लिडादेश पर
जघ्निवस् m. n. जघ्नुषी f.

लिडादेश आत्म
जघ्नान m. n. जघ्नाना f.

अव्यय

तुमुन्
हन्तुम्

क्त्वा
हत्वा

ल्यप्
॰हन्य

ल्यप्
॰हत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघातयति घातयतः घातयन्ति
मध्यमघातयसि घातयथः घातयथ
उत्तमघातयामि घातयावः घातयामः


आत्मनेपदेएकद्विबहु
प्रथमघातयते घातयेते घातयन्ते
मध्यमघातयसे घातयेथे घातयध्वे
उत्तमघातये घातयावहे घातयामहे


कर्मणिएकद्विबहु
प्रथमघात्यते घात्येते घात्यन्ते
मध्यमघात्यसे घात्येथे घात्यध्वे
उत्तमघात्ये घात्यावहे घात्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघातयत् अघातयताम् अघातयन्
मध्यमअघातयः अघातयतम् अघातयत
उत्तमअघातयम् अघातयाव अघातयाम


आत्मनेपदेएकद्विबहु
प्रथमअघातयत अघातयेताम् अघातयन्त
मध्यमअघातयथाः अघातयेथाम् अघातयध्वम्
उत्तमअघातये अघातयावहि अघातयामहि


कर्मणिएकद्विबहु
प्रथमअघात्यत अघात्येताम् अघात्यन्त
मध्यमअघात्यथाः अघात्येथाम् अघात्यध्वम्
उत्तमअघात्ये अघात्यावहि अघात्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघातयेत् घातयेताम् घातयेयुः
मध्यमघातयेः घातयेतम् घातयेत
उत्तमघातयेयम् घातयेव घातयेम


आत्मनेपदेएकद्विबहु
प्रथमघातयेत घातयेयाताम् घातयेरन्
मध्यमघातयेथाः घातयेयाथाम् घातयेध्वम्
उत्तमघातयेय घातयेवहि घातयेमहि


कर्मणिएकद्विबहु
प्रथमघात्येत घात्येयाताम् घात्येरन्
मध्यमघात्येथाः घात्येयाथाम् घात्येध्वम्
उत्तमघात्येय घात्येवहि घात्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघातयतु घातयताम् घातयन्तु
मध्यमघातय घातयतम् घातयत
उत्तमघातयानि घातयाव घातयाम


आत्मनेपदेएकद्विबहु
प्रथमघातयताम् घातयेताम् घातयन्ताम्
मध्यमघातयस्व घातयेथाम् घातयध्वम्
उत्तमघातयै घातयावहै घातयामहै


कर्मणिएकद्विबहु
प्रथमघात्यताम् घात्येताम् घात्यन्ताम्
मध्यमघात्यस्व घात्येथाम् घात्यध्वम्
उत्तमघात्यै घात्यावहै घात्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघातयिष्यति घातयिष्यतः घातयिष्यन्ति
मध्यमघातयिष्यसि घातयिष्यथः घातयिष्यथ
उत्तमघातयिष्यामि घातयिष्यावः घातयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघातयिष्यते घातयिष्येते घातयिष्यन्ते
मध्यमघातयिष्यसे घातयिष्येथे घातयिष्यध्वे
उत्तमघातयिष्ये घातयिष्यावहे घातयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघातयिता घातयितारौ घातयितारः
मध्यमघातयितासि घातयितास्थः घातयितास्थ
उत्तमघातयितास्मि घातयितास्वः घातयितास्मः

कृदन्त

क्त
घातित m. n. घातिता f.

क्तवतु
घातितवत् m. n. घातितवती f.

शतृ
घातयत् m. n. घातयन्ती f.

शानच्
घातयमान m. n. घातयमाना f.

शानच् कर्मणि
घात्यमान m. n. घात्यमाना f.

लुडादेश पर
घातयिष्यत् m. n. घातयिष्यन्ती f.

लुडादेश आत्म
घातयिष्यमाण m. n. घातयिष्यमाणा f.

यत्
घात्य m. n. घात्या f.

अनीयर्
घातनीय m. n. घातनीया f.

तव्य
घातयितव्य m. n. घातयितव्या f.

अव्यय

तुमुन्
घातयितुम्

क्त्वा
घातयित्वा

ल्यप्
॰घात्य

लिट्
घातयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमजङ्घेति जङ्घति जङ्घतः जङ्घान्ति
मध्यमजङ्घेषि जङ्घसि जङ्घथः जङ्घथ
उत्तमजङ्घेमि जङ्घमि जङ्घवः जङ्घमः


आत्मनेपदेएकद्विबहु
प्रथमजङ्घन्यते जङ्घन्येते जङ्घन्यन्ते
मध्यमजङ्घन्यसे जङ्घन्येथे जङ्घन्यध्वे
उत्तमजङ्घन्ये जङ्घन्यावहे जङ्घन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजङ्घेत् अजङ्घत् अजङ्घताम् अजङ्घोः
मध्यमअजङ्घेः अजङ्घः अजङ्घतम् अजङ्घत
उत्तमअजङ्घाम् अजङ्घव अजङ्घम


आत्मनेपदेएकद्विबहु
प्रथमअजङ्घन्यत अजङ्घन्येताम् अजङ्घन्यन्त
मध्यमअजङ्घन्यथाः अजङ्घन्येथाम् अजङ्घन्यध्वम्
उत्तमअजङ्घन्ये अजङ्घन्यावहि अजङ्घन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजङ्घयात् जङ्घयाताम् जङ्घयुः
मध्यमजङ्घयाः जङ्घयातम् जङ्घयात
उत्तमजङ्घयाम् जङ्घयाव जङ्घयाम


आत्मनेपदेएकद्विबहु
प्रथमजङ्घन्येत जङ्घन्येयाताम् जङ्घन्येरन्
मध्यमजङ्घन्येथाः जङ्घन्येयाथाम् जङ्घन्येध्वम्
उत्तमजङ्घन्येय जङ्घन्येवहि जङ्घन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजङ्घेतु जङ्घतु जङ्घताम् जङ्घतु
मध्यमजङ्घहि जङ्घतम् जङ्घत
उत्तमजङ्घानि जङ्घाव जङ्घाम


आत्मनेपदेएकद्विबहु
प्रथमजङ्घन्यताम् जङ्घन्येताम् जङ्घन्यन्ताम्
मध्यमजङ्घन्यस्व जङ्घन्येथाम् जङ्घन्यध्वम्
उत्तमजङ्घन्यै जङ्घन्यावहै जङ्घन्यामहै

कृदन्त

शानच्
जङ्घन्यमान m. n. जङ्घन्यमाना f.

अव्यय

लिट्
जङ्घन्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिघांसति जिघांसतः जिघांसन्ति
मध्यमजिघांससि जिघांसथः जिघांसथ
उत्तमजिघांसामि जिघांसावः जिघांसामः


आत्मनेपदेएकद्विबहु
प्रथमजिघांसते जिघांसेते जिघांसन्ते
मध्यमजिघांससे जिघांसेथे जिघांसध्वे
उत्तमजिघांसे जिघांसावहे जिघांसामहे


कर्मणिएकद्विबहु
प्रथमजिघांस्यते जिघांस्येते जिघांस्यन्ते
मध्यमजिघांस्यसे जिघांस्येथे जिघांस्यध्वे
उत्तमजिघांस्ये जिघांस्यावहे जिघांस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिघांसत् अजिघांसताम् अजिघांसन्
मध्यमअजिघांसः अजिघांसतम् अजिघांसत
उत्तमअजिघांसम् अजिघांसाव अजिघांसाम


आत्मनेपदेएकद्विबहु
प्रथमअजिघांसत अजिघांसेताम् अजिघांसन्त
मध्यमअजिघांसथाः अजिघांसेथाम् अजिघांसध्वम्
उत्तमअजिघांसे अजिघांसावहि अजिघांसामहि


कर्मणिएकद्विबहु
प्रथमअजिघांस्यत अजिघांस्येताम् अजिघांस्यन्त
मध्यमअजिघांस्यथाः अजिघांस्येथाम् अजिघांस्यध्वम्
उत्तमअजिघांस्ये अजिघांस्यावहि अजिघांस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिघांसेत् जिघांसेताम् जिघांसेयुः
मध्यमजिघांसेः जिघांसेतम् जिघांसेत
उत्तमजिघांसेयम् जिघांसेव जिघांसेम


आत्मनेपदेएकद्विबहु
प्रथमजिघांसेत जिघांसेयाताम् जिघांसेरन्
मध्यमजिघांसेथाः जिघांसेयाथाम् जिघांसेध्वम्
उत्तमजिघांसेय जिघांसेवहि जिघांसेमहि


कर्मणिएकद्विबहु
प्रथमजिघांस्येत जिघांस्येयाताम् जिघांस्येरन्
मध्यमजिघांस्येथाः जिघांस्येयाथाम् जिघांस्येध्वम्
उत्तमजिघांस्येय जिघांस्येवहि जिघांस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिघांसतु जिघांसताम् जिघांसन्तु
मध्यमजिघांस जिघांसतम् जिघांसत
उत्तमजिघांसानि जिघांसाव जिघांसाम


आत्मनेपदेएकद्विबहु
प्रथमजिघांसताम् जिघांसेताम् जिघांसन्ताम्
मध्यमजिघांसस्व जिघांसेथाम् जिघांसध्वम्
उत्तमजिघांसै जिघांसावहै जिघांसामहै


कर्मणिएकद्विबहु
प्रथमजिघांस्यताम् जिघांस्येताम् जिघांस्यन्ताम्
मध्यमजिघांस्यस्व जिघांस्येथाम् जिघांस्यध्वम्
उत्तमजिघांस्यै जिघांस्यावहै जिघांस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिघांस्यति जिघांस्यतः जिघांस्यन्ति
मध्यमजिघांस्यसि जिघांस्यथः जिघांस्यथ
उत्तमजिघांस्यामि जिघांस्यावः जिघांस्यामः


आत्मनेपदेएकद्विबहु
प्रथमजिघांस्यते जिघांस्येते जिघांस्यन्ते
मध्यमजिघांस्यसे जिघांस्येथे जिघांस्यध्वे
उत्तमजिघांस्ये जिघांस्यावहे जिघांस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिघांसिता जिघांसितारौ जिघांसितारः
मध्यमजिघांसितासि जिघांसितास्थः जिघांसितास्थ
उत्तमजिघांसितास्मि जिघांसितास्वः जिघांसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिघांस जिजिघांसतुः जिजिघांसुः
मध्यमजिजिघांसिथ जिजिघांसथुः जिजिघांस
उत्तमजिजिघांस जिजिघांसिव जिजिघांसिम


आत्मनेपदेएकद्विबहु
प्रथमजिजिघांसे जिजिघांसाते जिजिघांसिरे
मध्यमजिजिघांसिषे जिजिघांसाथे जिजिघांसिध्वे
उत्तमजिजिघांसे जिजिघांसिवहे जिजिघांसिमहे

कृदन्त

क्त
जिघांसित m. n. जिघांसिता f.

क्तवतु
जिघांसितवत् m. n. जिघांसितवती f.

शतृ
जिघांसत् m. n. जिघांसन्ती f.

शानच्
जिघांसमान m. n. जिघांसमाना f.

शानच् कर्मणि
जिघांस्यमान m. n. जिघांस्यमाना f.

लुडादेश पर
जिघांस्यत् m. n. जिघांस्यन्ती f.

अनीयर्
जिघांसनीय m. n. जिघांसनीया f.

यत्
जिघांस्य m. n. जिघांस्या f.

तव्य
जिघांसितव्य m. n. जिघांसितव्या f.

लिडादेश पर
जिजिघांस्वस् m. n. जिजिघांसुषी f.

लिडादेश आत्म
जिजिघांसान m. n. जिजिघांसाना f.

अव्यय

तुमुन्
जिघांसितुम्

क्त्वा
जिघांसित्वा

ल्यप्
॰जिघांस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria