Declension table of ?jighāṃsitavat

Deva

MasculineSingularDualPlural
Nominativejighāṃsitavān jighāṃsitavantau jighāṃsitavantaḥ
Vocativejighāṃsitavan jighāṃsitavantau jighāṃsitavantaḥ
Accusativejighāṃsitavantam jighāṃsitavantau jighāṃsitavataḥ
Instrumentaljighāṃsitavatā jighāṃsitavadbhyām jighāṃsitavadbhiḥ
Dativejighāṃsitavate jighāṃsitavadbhyām jighāṃsitavadbhyaḥ
Ablativejighāṃsitavataḥ jighāṃsitavadbhyām jighāṃsitavadbhyaḥ
Genitivejighāṃsitavataḥ jighāṃsitavatoḥ jighāṃsitavatām
Locativejighāṃsitavati jighāṃsitavatoḥ jighāṃsitavatsu

Compound jighāṃsitavat -

Adverb -jighāṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria