Declension table of ?jighāṃsitavatī

Deva

FeminineSingularDualPlural
Nominativejighāṃsitavatī jighāṃsitavatyau jighāṃsitavatyaḥ
Vocativejighāṃsitavati jighāṃsitavatyau jighāṃsitavatyaḥ
Accusativejighāṃsitavatīm jighāṃsitavatyau jighāṃsitavatīḥ
Instrumentaljighāṃsitavatyā jighāṃsitavatībhyām jighāṃsitavatībhiḥ
Dativejighāṃsitavatyai jighāṃsitavatībhyām jighāṃsitavatībhyaḥ
Ablativejighāṃsitavatyāḥ jighāṃsitavatībhyām jighāṃsitavatībhyaḥ
Genitivejighāṃsitavatyāḥ jighāṃsitavatyoḥ jighāṃsitavatīnām
Locativejighāṃsitavatyām jighāṃsitavatyoḥ jighāṃsitavatīṣu

Compound jighāṃsitavati - jighāṃsitavatī -

Adverb -jighāṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria