Declension table of ?ghātayitavya

Deva

MasculineSingularDualPlural
Nominativeghātayitavyaḥ ghātayitavyau ghātayitavyāḥ
Vocativeghātayitavya ghātayitavyau ghātayitavyāḥ
Accusativeghātayitavyam ghātayitavyau ghātayitavyān
Instrumentalghātayitavyena ghātayitavyābhyām ghātayitavyaiḥ ghātayitavyebhiḥ
Dativeghātayitavyāya ghātayitavyābhyām ghātayitavyebhyaḥ
Ablativeghātayitavyāt ghātayitavyābhyām ghātayitavyebhyaḥ
Genitiveghātayitavyasya ghātayitavyayoḥ ghātayitavyānām
Locativeghātayitavye ghātayitavyayoḥ ghātayitavyeṣu

Compound ghātayitavya -

Adverb -ghātayitavyam -ghātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria