Declension table of ?ghātayitavyā

Deva

FeminineSingularDualPlural
Nominativeghātayitavyā ghātayitavye ghātayitavyāḥ
Vocativeghātayitavye ghātayitavye ghātayitavyāḥ
Accusativeghātayitavyām ghātayitavye ghātayitavyāḥ
Instrumentalghātayitavyayā ghātayitavyābhyām ghātayitavyābhiḥ
Dativeghātayitavyāyai ghātayitavyābhyām ghātayitavyābhyaḥ
Ablativeghātayitavyāyāḥ ghātayitavyābhyām ghātayitavyābhyaḥ
Genitiveghātayitavyāyāḥ ghātayitavyayoḥ ghātayitavyānām
Locativeghātayitavyāyām ghātayitavyayoḥ ghātayitavyāsu

Adverb -ghātayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria