Declension table of ?jighāṃsitā

Deva

FeminineSingularDualPlural
Nominativejighāṃsitā jighāṃsite jighāṃsitāḥ
Vocativejighāṃsite jighāṃsite jighāṃsitāḥ
Accusativejighāṃsitām jighāṃsite jighāṃsitāḥ
Instrumentaljighāṃsitayā jighāṃsitābhyām jighāṃsitābhiḥ
Dativejighāṃsitāyai jighāṃsitābhyām jighāṃsitābhyaḥ
Ablativejighāṃsitāyāḥ jighāṃsitābhyām jighāṃsitābhyaḥ
Genitivejighāṃsitāyāḥ jighāṃsitayoḥ jighāṃsitānām
Locativejighāṃsitāyām jighāṃsitayoḥ jighāṃsitāsu

Adverb -jighāṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria