Declension table of ?haṃsyamāna

Deva

NeuterSingularDualPlural
Nominativehaṃsyamānam haṃsyamāne haṃsyamānāni
Vocativehaṃsyamāna haṃsyamāne haṃsyamānāni
Accusativehaṃsyamānam haṃsyamāne haṃsyamānāni
Instrumentalhaṃsyamānena haṃsyamānābhyām haṃsyamānaiḥ
Dativehaṃsyamānāya haṃsyamānābhyām haṃsyamānebhyaḥ
Ablativehaṃsyamānāt haṃsyamānābhyām haṃsyamānebhyaḥ
Genitivehaṃsyamānasya haṃsyamānayoḥ haṃsyamānānām
Locativehaṃsyamāne haṃsyamānayoḥ haṃsyamāneṣu

Compound haṃsyamāna -

Adverb -haṃsyamānam -haṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria