Declension table of hatavat

Deva

MasculineSingularDualPlural
Nominativehatavān hatavantau hatavantaḥ
Vocativehatavan hatavantau hatavantaḥ
Accusativehatavantam hatavantau hatavataḥ
Instrumentalhatavatā hatavadbhyām hatavadbhiḥ
Dativehatavate hatavadbhyām hatavadbhyaḥ
Ablativehatavataḥ hatavadbhyām hatavadbhyaḥ
Genitivehatavataḥ hatavatoḥ hatavatām
Locativehatavati hatavatoḥ hatavatsu

Compound hatavat -

Adverb -hatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria