Declension table of ?jighāṃsanīya

Deva

MasculineSingularDualPlural
Nominativejighāṃsanīyaḥ jighāṃsanīyau jighāṃsanīyāḥ
Vocativejighāṃsanīya jighāṃsanīyau jighāṃsanīyāḥ
Accusativejighāṃsanīyam jighāṃsanīyau jighāṃsanīyān
Instrumentaljighāṃsanīyena jighāṃsanīyābhyām jighāṃsanīyaiḥ jighāṃsanīyebhiḥ
Dativejighāṃsanīyāya jighāṃsanīyābhyām jighāṃsanīyebhyaḥ
Ablativejighāṃsanīyāt jighāṃsanīyābhyām jighāṃsanīyebhyaḥ
Genitivejighāṃsanīyasya jighāṃsanīyayoḥ jighāṃsanīyānām
Locativejighāṃsanīye jighāṃsanīyayoḥ jighāṃsanīyeṣu

Compound jighāṃsanīya -

Adverb -jighāṃsanīyam -jighāṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria