Declension table of ?jaṅghanyamāna

Deva

MasculineSingularDualPlural
Nominativejaṅghanyamānaḥ jaṅghanyamānau jaṅghanyamānāḥ
Vocativejaṅghanyamāna jaṅghanyamānau jaṅghanyamānāḥ
Accusativejaṅghanyamānam jaṅghanyamānau jaṅghanyamānān
Instrumentaljaṅghanyamānena jaṅghanyamānābhyām jaṅghanyamānaiḥ jaṅghanyamānebhiḥ
Dativejaṅghanyamānāya jaṅghanyamānābhyām jaṅghanyamānebhyaḥ
Ablativejaṅghanyamānāt jaṅghanyamānābhyām jaṅghanyamānebhyaḥ
Genitivejaṅghanyamānasya jaṅghanyamānayoḥ jaṅghanyamānānām
Locativejaṅghanyamāne jaṅghanyamānayoḥ jaṅghanyamāneṣu

Compound jaṅghanyamāna -

Adverb -jaṅghanyamānam -jaṅghanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria