Declension table of ?ghātyamāna

Deva

MasculineSingularDualPlural
Nominativeghātyamānaḥ ghātyamānau ghātyamānāḥ
Vocativeghātyamāna ghātyamānau ghātyamānāḥ
Accusativeghātyamānam ghātyamānau ghātyamānān
Instrumentalghātyamānena ghātyamānābhyām ghātyamānaiḥ ghātyamānebhiḥ
Dativeghātyamānāya ghātyamānābhyām ghātyamānebhyaḥ
Ablativeghātyamānāt ghātyamānābhyām ghātyamānebhyaḥ
Genitiveghātyamānasya ghātyamānayoḥ ghātyamānānām
Locativeghātyamāne ghātyamānayoḥ ghātyamāneṣu

Compound ghātyamāna -

Adverb -ghātyamānam -ghātyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria