Declension table of hantavya

Deva

NeuterSingularDualPlural
Nominativehantavyam hantavye hantavyāni
Vocativehantavya hantavye hantavyāni
Accusativehantavyam hantavye hantavyāni
Instrumentalhantavyena hantavyābhyām hantavyaiḥ
Dativehantavyāya hantavyābhyām hantavyebhyaḥ
Ablativehantavyāt hantavyābhyām hantavyebhyaḥ
Genitivehantavyasya hantavyayoḥ hantavyānām
Locativehantavye hantavyayoḥ hantavyeṣu

Compound hantavya -

Adverb -hantavyam -hantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria