Declension table of ?hatavatī

Deva

FeminineSingularDualPlural
Nominativehatavatī hatavatyau hatavatyaḥ
Vocativehatavati hatavatyau hatavatyaḥ
Accusativehatavatīm hatavatyau hatavatīḥ
Instrumentalhatavatyā hatavatībhyām hatavatībhiḥ
Dativehatavatyai hatavatībhyām hatavatībhyaḥ
Ablativehatavatyāḥ hatavatībhyām hatavatībhyaḥ
Genitivehatavatyāḥ hatavatyoḥ hatavatīnām
Locativehatavatyām hatavatyoḥ hatavatīṣu

Compound hatavati - hatavatī -

Adverb -hatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria