Declension table of ?jighāṃsantī

Deva

FeminineSingularDualPlural
Nominativejighāṃsantī jighāṃsantyau jighāṃsantyaḥ
Vocativejighāṃsanti jighāṃsantyau jighāṃsantyaḥ
Accusativejighāṃsantīm jighāṃsantyau jighāṃsantīḥ
Instrumentaljighāṃsantyā jighāṃsantībhyām jighāṃsantībhiḥ
Dativejighāṃsantyai jighāṃsantībhyām jighāṃsantībhyaḥ
Ablativejighāṃsantyāḥ jighāṃsantībhyām jighāṃsantībhyaḥ
Genitivejighāṃsantyāḥ jighāṃsantyoḥ jighāṃsantīnām
Locativejighāṃsantyām jighāṃsantyoḥ jighāṃsantīṣu

Compound jighāṃsanti - jighāṃsantī -

Adverb -jighāṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria