Declension table of ?jighāṃsyamānā

Deva

FeminineSingularDualPlural
Nominativejighāṃsyamānā jighāṃsyamāne jighāṃsyamānāḥ
Vocativejighāṃsyamāne jighāṃsyamāne jighāṃsyamānāḥ
Accusativejighāṃsyamānām jighāṃsyamāne jighāṃsyamānāḥ
Instrumentaljighāṃsyamānayā jighāṃsyamānābhyām jighāṃsyamānābhiḥ
Dativejighāṃsyamānāyai jighāṃsyamānābhyām jighāṃsyamānābhyaḥ
Ablativejighāṃsyamānāyāḥ jighāṃsyamānābhyām jighāṃsyamānābhyaḥ
Genitivejighāṃsyamānāyāḥ jighāṃsyamānayoḥ jighāṃsyamānānām
Locativejighāṃsyamānāyām jighāṃsyamānayoḥ jighāṃsyamānāsu

Adverb -jighāṃsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria