Declension table of ?ghātayat

Deva

MasculineSingularDualPlural
Nominativeghātayan ghātayantau ghātayantaḥ
Vocativeghātayan ghātayantau ghātayantaḥ
Accusativeghātayantam ghātayantau ghātayataḥ
Instrumentalghātayatā ghātayadbhyām ghātayadbhiḥ
Dativeghātayate ghātayadbhyām ghātayadbhyaḥ
Ablativeghātayataḥ ghātayadbhyām ghātayadbhyaḥ
Genitiveghātayataḥ ghātayatoḥ ghātayatām
Locativeghātayati ghātayatoḥ ghātayatsu

Compound ghātayat -

Adverb -ghātayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria